ကုသလတၱိက ပဥႇာ၀ါရ

ပစၥယာႏုေလာမ ၀ိဘဂၤ၀ါရ

 

သဟဇာတပစၥေယာ Sahajāta Paccayo (Presence condition)

 

  1. Sahajātapaccayo Paccayaniddeso

 

  1. Sahajātapaccayo’ti — cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Rūpino dhammā arūpīnaṃ dhammānaṃ kiñci kāle sahajātapaccayena paccayo, kiñci kāle na sahajātapaccayena paccayo.

 

 

  1. Sahajāta Paccaya (Simultaneous condition)

 

         The next one is Sahajāta Paccaya. ‘Saha’ means together. ‘Jata’ means arisen. ‘Sahajata’ means arisen together. It is translated as conascence. It is compared to a lamp. When there is a lamp, if the lamp is existing, there is light. Light is the conditioned state. The lamp is the conditioning state. The lamp and the light exist at the same time. With regard to Sahajāta the conditioning states and the conditioned states must arise at the same time. In order to explain this you can choose any type of consciousness, mental factors and matter born of mind. Also between material properties (the four essentials and the depending ones ) there is condition of Sahajāta.

 

 

  1. Sahajātapaccayo Pañhāvāro

 

  1. Kusalo dhammo kusalassa dhammassa sahajātapaccayena paccayo. Kusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa sahajāta- paccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sahajāta-paccayena paccayo. (1)

         Kusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo. Kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (2)

         Kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo. Kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭ-ṭhānānañca rūpānaṃ sahajātapaccayena paccayo. (3)

         Akusalo dhammo akusalassa dhammassa sahajātapaccayena paccayo. Akusalo eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa sahajāta- paccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ sahajāta-paccayena paccayo. (1)

         Akusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo. Akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (2)

         Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo.  Akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajāta-paccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo. (3)

        

         Abyākato dhammo abyākatassa dhammassa sahajātapaccayena paccayo. Vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajāta- paccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ sahajāta- paccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭ-ṭhānānañca rūpānaṃ sahajāta- paccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ sahajātapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajāta- paccayena paccayo. Khandhā vatthussa sahajātapaccayena paccayo. Vatthu khandhānaṃ sahajāta- paccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpā- naṃ upādārūpānaṃ sahajātapaccayena paccayo. Bāhiraṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajāta- paccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajāta-paccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Utusa-muṭṭhānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhū-tānaṃ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapac-cayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ sahajātapaccayena paccayo. Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. (1)

 

         Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo. Kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (1)

Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo. akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. (1)

Loading

By admin