၁ -ေဟတုပစၥေယာ Hetu Paccaya (Root condition) (1/6)
1. Hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
The first condition is Hetu Paccaya. There are six Hetus. ‘Hetu’ here means root. It is compared with roots of a tree. Just as the roots maintain a tree or make a tree firm, strong and prosperous. These roots make co-nascent consciousness and mental factors and also the mind-produced matter and kamma produced matter firm, strong and prosperous.
Hetu is compared to roots of a tree. Among the six roots greeds, hatred, delusion, non-greed, non- hatred and non-delusion. If you look at the roots and a tree, you know that the roots and the tree must be existing at the same time. Roots and the tree must be connected. In the same way, the conditioning factor here must be connected with conditioned factor. The conditioned factors must be arise simultaneously with conditioning states.
401. Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo. kusalā hetūsampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo . kusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo . kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)
402. Akusalo dhammo akusalassa dhammassa hetupaccayena paccayo . akusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Akusalo dhammo abyākatassa dhammassa hetupaccayena paccayo . akusalā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. Akusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo . akusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)
403. Abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo . vipākābyākatā kiriyābyākatā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe vipākābyākatā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)