၁၅- အာဟာရပစၥေယာ – Āhāra Paccaya (Nutriment condition)
Number fifteen is Āhāra Paccaya, nutriment condition. Āhāra is compared to supporting poles. There are no houses that are leaning here. I do not see such houses here, but in our country some houses may lean to this side or that side. Then have to put some poles to support them. Āhāra is like supporting poles. It supports what has already been there. What are the conditioning factors of Āhāra? The four Āhāras are food, contact, volition and mind. These four are called Āhāra. Āhāra is of two kinds – physical nutriment and mental nutriment. Food is physical nutriment. Contact, volition and consciousness are mental nutriment.
Āhārapaccayo
- Kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo – kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. (1)
Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo – kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. (2)
Kusalo dhammo kusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo – kusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)
Akusalo dhammo akusalassa dhammassa āhārapaccayena paccayo – akusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.
Akusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo – akusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. (2)
Akusalo dhammo akusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo – akusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)
Abyākato dhammo abyākatassa dhammassa āhārapaccayena paccayo – vipākābyākatā kiriyābyākatā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)
310 total views, 1 views today